Original

दुःशासनश्चापि समीक्ष्य कृष्णामवेक्षमाणां कृपणान्पतींस्तान् ।आधूय वेगेन विसंज्ञकल्पामुवाच दासीति हसन्निवोग्रः ॥ ३७ ॥

Segmented

दुःशासनः च अपि समीक्ष्य कृष्णाम् अवेक्षमाणाम् कृपणान् पतीन् तान् आधूय वेगेन विसंज्ञ-कल्पाम् उवाच दासी इति हसन्न् इव उग्रः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
अवेक्षमाणाम् अवेक्ष् pos=va,g=f,c=2,n=s,f=part
कृपणान् कृपण pos=a,g=m,c=2,n=p
पतीन् पति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आधूय आधू pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
विसंज्ञ विसंज्ञ pos=a,comp=y
कल्पाम् कल्प pos=a,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दासी दासी pos=n,g=f,c=1,n=s
इति इति pos=i
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उग्रः उग्र pos=a,g=m,c=1,n=s