Original

हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव ।यथार्तया कोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम् ॥ ३६ ॥

Segmented

हृतेन राज्येन तथा धनेन रत्नैः च मुख्यैः न तथा बभूव यथा आर्तया कोप-समीरितेन कृष्णा-कटाक्षेन बभूव दुःखम्

Analysis

Word Lemma Parse
हृतेन हृ pos=va,g=n,c=3,n=s,f=part
राज्येन राज्य pos=n,g=n,c=3,n=s
तथा तथा pos=i
धनेन धन pos=n,g=n,c=3,n=s
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
मुख्यैः मुख्य pos=a,g=n,c=3,n=p
pos=i
तथा तथा pos=i
बभूव भू pos=v,p=3,n=s,l=lit
यथा यथा pos=i
आर्तया आर्त pos=a,g=f,c=3,n=s
कोप कोप pos=n,comp=y
समीरितेन समीरय् pos=va,g=m,c=3,n=s,f=part
कृष्णा कृष्णा pos=n,comp=y
कटाक्षेन कटाक्ष pos=n,g=m,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुःखम् दुःख pos=n,g=n,c=1,n=s