Original

तथा ब्रुवन्ती करुणं सुमध्यमा काक्षेण भर्तॄन्कुपितानपश्यत् ।सा पाण्डवान्कोपपरीतदेहान्संदीपयामास कटाक्षपातैः ॥ ३५ ॥

Segmented

तथा ब्रुवन्ती करुणम् सुमध्यमा काक्षेण भर्तॄन् कुपितान् अपश्यत् सा पाण्डवान् कोप-परीत-देहान् संदीपयामास कटाक्ष-पातैः

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवन्ती ब्रू pos=va,g=f,c=1,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s
काक्षेण काक्ष pos=n,g=m,c=3,n=s
भर्तॄन् भर्तृ pos=n,g=m,c=2,n=p
कुपितान् कुप् pos=va,g=m,c=2,n=p,f=part
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
कोप कोप pos=n,comp=y
परीत परी pos=va,comp=y,f=part
देहान् देह pos=n,g=m,c=2,n=p
संदीपयामास संदीपय् pos=v,p=3,n=s,l=lit
कटाक्ष कटाक्ष pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p