Original

द्रोणस्य भीष्मस्य च नास्ति सत्त्वं ध्रुवं तथैवास्य महात्मनोऽपि ।राज्ञस्तथा हीममधर्ममुग्रं न लक्षयन्ते कुरुवृद्धमुख्याः ॥ ३४ ॥

Segmented

द्रोणस्य भीष्मस्य च न अस्ति सत्त्वम् ध्रुवम् तथा एव अस्य महात्मनो ऽपि राज्ञः तथा हि इमम् अधर्मम् उग्रम् न लक्षयन्ते कुरु-वृद्ध-मुख्याः

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
ऽपि अपि pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
हि हि pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
pos=i
लक्षयन्ते लक्षय् pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
वृद्ध वृद्ध pos=a,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p