Original

धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम् ।यत्राभ्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम् ॥ ३३ ॥

Segmented

धिग् अस्तु नष्टः खलु भारतानाम् धर्मः तथा क्षत्र-विदाम् च वृत्तम् यत्र अभ्यतीताम् कुरु-धर्म-वेलाम् प्रेक्षन्ति सर्वे कुरवः सभायाम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नष्टः नश् pos=va,g=m,c=1,n=s,f=part
खलु खलु pos=i
भारतानाम् भारत pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्षत्र क्षत्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अभ्यतीताम् अभ्यती pos=va,g=f,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
धर्म धर्म pos=n,comp=y
वेलाम् वेला pos=n,g=f,c=2,n=s
प्रेक्षन्ति प्रेक्ष् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s