Original

इदं त्वनार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम् ।न चापि कश्चित्कुरुतेऽत्र पूजां ध्रुवं तवेदं मतमन्वपद्यन् ॥ ३२ ॥

Segmented

इदम् तु अनार्यम् कुरु-वीर-मध्ये रजस्वलाम् यत् परिकर्षसे माम् न च अपि कश्चित् कुरुते ऽत्र पूजाम् ध्रुवम् ते इदम् मतम् अन्वपद्यन्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
अनार्यम् अनार्य pos=a,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
रजस्वलाम् रजस्वला pos=n,g=f,c=2,n=s
यत् यत् pos=i
परिकर्षसे परिकृष् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
अन्वपद्यन् अनुपद् pos=v,p=3,n=p,l=lan