Original

धर्मे स्थितो धर्मसुतश्च राजा धर्मश्च सूक्ष्मो निपुणोपलभ्यः ।वाचापि भर्तुः परमाणुमात्रं नेच्छामि दोषं स्वगुणान्विसृज्य ॥ ३१ ॥

Segmented

धर्मे स्थितो धर्मसुतः च राजा धर्मः च सूक्ष्मो निपुण-उपलब्धव्यः वाचा अपि भर्तुः परमाणु-मात्रम् न इच्छामि दोषम् स्व-गुणान् विसृज्य

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मसुतः धर्मसुत pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
निपुण निपुण pos=a,comp=y
उपलब्धव्यः उपलभ् pos=va,g=m,c=1,n=s,f=krtya
वाचा वाच् pos=n,g=f,c=3,n=s
अपि अपि pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
परमाणु परमाणु pos=n,comp=y
मात्रम् मात्र pos=n,g=m,c=2,n=s
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
दोषम् दोष pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
विसृज्य विसृज् pos=vi