Original

एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य ।प्रविश्य च श्वेव स सिंहगोष्ठं समासदन्महिषीं पाण्डवानाम् ॥ ३ ॥

Segmented

एवम् उक्तः प्रातिकामी स सूतः प्रायात् शीघ्रम् राज-वचः निशम्य प्रविश्य च श्वा इव स सिंह-गोष्ठम् समासदत् महिषीम् पाण्डवानाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्रम् pos=i
राज राजन् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
प्रविश्य प्रविश् pos=vi
pos=i
श्वा श्वन् pos=n,g=m,c=1,n=s
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
गोष्ठम् गोष्ठ pos=n,g=m,c=2,n=s
समासदत् समासद् pos=v,p=3,n=s,l=lun
महिषीम् महिषी pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p