Original

इमे सभायामुपदिष्टशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः ।गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम् ॥ २९ ॥

Segmented

इमे सभायाम् उपदिष्ट-शास्त्राः क्रियावन्तः सर्व एव इन्द्र-कल्पाः गुरु-स्थानाः गुरवः च एव सर्वे तेषाम् अग्रे न उत्सहे स्थातुम् एवम्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
उपदिष्ट उपदिश् pos=va,comp=y,f=part
शास्त्राः शास्त्र pos=n,g=m,c=1,n=p
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
स्थानाः स्थान pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्रे अग्रे pos=i
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
स्थातुम् स्था pos=vi
एवम् एवम् pos=i