Original

रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथ वा विवस्त्रा ।द्यूते जिता चासि कृतासि दासी दासीषु कामश्च यथोपजोषम् ॥ २७ ॥

Segmented

रजस्वला वा भव याज्ञसेनि एक-अम्बरा वा अपि अथ वा विवस्त्रा द्यूते जिता च असि कृता असि दासी दासीषु कामः च यथोपजोषम्

Analysis

Word Lemma Parse
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
वा वा pos=i
भव भू pos=v,p=2,n=s,l=lot
याज्ञसेनि याज्ञसेनी pos=n,g=f,c=8,n=s
एक एक pos=n,comp=y
अम्बरा अम्बर pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
विवस्त्रा विवस्त्र pos=a,g=f,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
जिता जि pos=va,g=f,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
कृता कृ pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दासी दासी pos=n,g=f,c=1,n=s
दासीषु दासी pos=n,g=f,c=7,n=p
कामः काम pos=n,g=m,c=1,n=s
pos=i
यथोपजोषम् यथोपजोषम् pos=i