Original

ततोऽब्रवीत्तां प्रसभं निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम् ।कृष्णं च जिष्णुं च हरिं नरं च त्राणाय विक्रोश नयामि हि त्वाम् ॥ २६ ॥

Segmented

ततो ऽब्रवीत् ताम् प्रसभम् निगृह्य केशेषु कृष्णेषु तदा स कृष्णाम् कृष्णम् च जिष्णुम् च हरिम् नरम् च त्राणाय विक्रोश नयामि हि त्वाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
प्रसभम् प्रसभम् pos=i
निगृह्य निग्रह् pos=vi
केशेषु केश pos=n,g=m,c=7,n=p
कृष्णेषु कृष्ण pos=a,g=m,c=7,n=p
तदा तदा pos=i
pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
pos=i
हरिम् हरि pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
pos=i
त्राणाय त्राण pos=n,g=n,c=4,n=s
विक्रोश विक्रुश् pos=v,p=2,n=s,l=lot
नयामि नी pos=v,p=1,n=s,l=lat
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s