Original

सा कृष्यमाणा नमिताङ्गयष्टिः शनैरुवाचाद्य रजस्वलास्मि ।एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य ॥ २५ ॥

Segmented

सा कृष्यमाणा नमित-अङ्ग-यष्टिः शनैः उवाच अद्य रजस्वला अस्मि एकम् च वासो मम मन्द-बुद्धे सभाम् नेतुम् न अर्हसि माम् अनार्य

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कृष्यमाणा कृष् pos=va,g=f,c=1,n=s,f=part
नमित नमय् pos=va,comp=y,f=part
अङ्ग अङ्ग pos=n,comp=y
यष्टिः यष्टि pos=n,g=f,c=1,n=s
शनैः शनैस् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
रजस्वला रजस्वला pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
एकम् एक pos=n,g=n,c=1,n=s
pos=i
वासो वासस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मन्द मन्द pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
नेतुम् नी pos=vi
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
अनार्य अनार्य pos=a,g=m,c=8,n=s