Original

ततो जवेनाभिससार रोषाद्दुःशासनस्तामभिगर्जमानः ।दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम् ॥ २२ ॥

Segmented

ततो जवेन अभिससार रोषाद् दुःशासनः ताम् अभिगर्जमानः दीर्घेषु नीलेषु अथ च ऊर्मिमत् जग्राह केशेषु नरेन्द्र-पत्नीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जवेन जव pos=n,g=m,c=3,n=s
अभिससार अभिसृ pos=v,p=3,n=s,l=lit
रोषाद् रोष pos=n,g=m,c=5,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अभिगर्जमानः अभिगर्ज् pos=va,g=m,c=1,n=s,f=part
दीर्घेषु दीर्घ pos=a,g=m,c=7,n=p
नीलेषु नील pos=a,g=m,c=7,n=p
अथ अथ pos=i
pos=i
ऊर्मिमत् ऊर्मिमत् pos=a,g=m,c=7,n=p
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
केशेषु केश pos=n,g=m,c=7,n=p
नरेन्द्र नरेन्द्र pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s