Original

ततः समुत्थाय सुदुर्मनाः सा विवर्णमामृज्य मुखं करेण ।आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुंगवस्य ॥ २१ ॥

Segmented

ततः समुत्थाय सु दुर्मनाः सा विवर्णम् आमृज्य मुखम् करेण आर्ता प्रदुद्राव यतः स्त्रियः ताः वृद्धस्य राज्ञः कुरु-पुंगवस्य

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्थाय समुत्था pos=vi
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
विवर्णम् विवर्ण pos=a,g=n,c=2,n=s
आमृज्य आमृज् pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
आर्ता आर्त pos=a,g=f,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
यतः यतस् pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
पुंगवस्य पुंगव pos=n,g=m,c=6,n=s