Original

त्वं प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः ।क्षत्ता ह्ययं विवदत्येव भीरुर्न चास्माकं वृद्धिकामः सदैव ॥ २ ॥

Segmented

त्वम् प्रातिकामिन् द्रौपदीम् आनयस्व न ते भयम् विद्यते पाण्डवेभ्यः क्षत्ता हि अयम् विवदति एव भीरुः न च नः वृद्धि-कामः सदा एव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रातिकामिन् प्रातिकामिन् pos=a,g=m,c=8,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=5,n=p
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विवदति विवद् pos=v,p=3,n=s,l=lat
एव एव pos=i
भीरुः भीरु pos=a,g=m,c=1,n=s
pos=i
pos=i
नः मद् pos=n,g=,c=6,n=p
वृद्धि वृद्धि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i