Original

ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः ।प्रविश्य तद्वेश्म महारथानामित्यब्रवीद्द्रौपदीं राजपुत्रीम् ॥ १९ ॥

Segmented

ततः समुत्थाय स राज-पुत्रः श्रुत्वा भ्रातुः कोप-विरक्त-दृष्टिः प्रविश्य तद् वेश्म महा-रथानाम् इति अब्रवीत् द्रौपदीम् राज-पुत्रीम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समुत्थाय समुत्था pos=vi
pos=i
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कोप कोप pos=n,comp=y
विरक्त विरञ्ज् pos=va,comp=y,f=part
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
प्रविश्य प्रविश् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s