Original

दुर्योधन उवाच ।दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः ।स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः ॥ १८ ॥

Segmented

दुर्योधन उवाच दुःशासनैः एष मम सूतपुत्रो वृकोदराद् उद्विजते अल्प-चेताः स्वयम् प्रगृह्य आनय याज्ञसेनीम् किम् ते करिष्यन्ति अवशाः सपत्नाः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःशासनैः दुःशासन pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
वृकोदराद् वृकोदर pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
प्रगृह्य प्रग्रह् pos=vi
आनय आनी pos=v,p=2,n=s,l=lot
याज्ञसेनीम् याज्ञसेनी pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
अवशाः अवश pos=a,g=m,c=1,n=p
सपत्नाः सपत्न pos=n,g=m,c=1,n=p