Original

ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः ।विहाय मानं पुनरेव सभ्यानुवाच कृष्णां किमहं ब्रवीमि ॥ १७ ॥

Segmented

ततः सूतः तस्य वश-अनुगामी भीतः च कोपाद् द्रुपद-आत्मजायाः विहाय मानम् पुनः एव सभ्यान् उवाच कृष्णाम् किम् अहम् ब्रवीमि

Analysis

Word Lemma Parse
ततः ततस् pos=i
सूतः सूत pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
अनुगामी अनुगामिन् pos=a,g=m,c=1,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
pos=i
कोपाद् कोप pos=n,g=m,c=5,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजायाः आत्मज pos=n,g=f,c=6,n=s
विहाय विहा pos=vi
मानम् मान pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
सभ्यान् सभ्य pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat