Original

ततस्तेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः ।इहैवैतामानय प्रातिकामिन्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ॥ १६ ॥

Segmented

ततस् तेषाम् मुखम् आलोक्य राजा दुर्योधनः सूतम् उवाच हृष्टः इह एव एताम् आनय प्रातिकामिन् प्रत्यक्षम् अस्याः कुरवो ब्रुवन्तु

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
मुखम् मुख pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
एव एव pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
प्रातिकामिन् प्रातिकामिन् pos=a,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
ब्रुवन्तु ब्रू pos=v,p=3,n=p,l=lot