Original

वैशंपायन उवाच ।युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् ।द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ॥ १४ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरः तु तत् श्रुत्वा दुर्योधन-चिकीर्षितम् द्रौपद्याः संमतम् दूतम् प्राहिणोद् भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दुर्योधन दुर्योधन pos=n,comp=y
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part
दूतम् दूत pos=n,g=m,c=2,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s