Original

द्रौपद्युवाच ।एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो धीरबालौ ।धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः ॥ १३ ॥

Segmented

द्रौपदी उवाच एवम् नूनम् व्यदधात् संविधाता स्पर्शौ उभौ स्पृशतो धीर-बालौ धर्मम् तु एकम् परमम् प्राह लोके स नः शमम् धास्यति गोप्यमानः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
नूनम् नूनम् pos=i
व्यदधात् विधा pos=v,p=3,n=s,l=lan
संविधाता संविधातृ pos=n,g=m,c=1,n=s
स्पर्शौ स्पर्श pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
स्पृशतो स्पृश् pos=v,p=3,n=d,l=lat
धीर धीर pos=a,comp=y
बालौ बाल pos=a,g=m,c=1,n=d
धर्मम् धर्म pos=n,g=m,c=2,n=s
तु तु pos=i
एकम् एक pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
लोके लोक pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
शमम् शम pos=n,g=m,c=2,n=s
धास्यति धा pos=v,p=3,n=s,l=lrt
गोप्यमानः गोपय् pos=va,g=m,c=1,n=s,f=part