Original

सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संक्षयः कौरवाणाम् ।न वै समृद्धिं पालयते लघीयान्यत्त्वं सभामेष्यसि राजपुत्रि ॥ १२ ॥

Segmented

सभ्याः तु अमी राज-पुत्रि आह्वयन्ति मन्ये प्राप्तः संक्षयः कौरवाणाम् न वै समृद्धिम् पालयते लघीयान् यत् त्वम् सभाम् एष्यसि राज-पुत्रि

Analysis

Word Lemma Parse
सभ्याः सभ्य pos=n,g=m,c=1,n=p
तु तु pos=i
अमी अदस् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
आह्वयन्ति आह्वा pos=v,p=3,n=p,l=lat
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
संक्षयः संक्षय pos=n,g=m,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
वै वै pos=i
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
पालयते पालय् pos=v,p=3,n=s,l=lat
लघीयान् लघीयस् pos=a,g=m,c=1,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
एष्यसि pos=v,p=2,n=s,l=lrt
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s