Original

वैशंपायन उवाच ।स गत्वा राजभवनं दुर्योधनवशानुगः ।उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ॥ ११ ॥

Segmented

वैशंपायन उवाच स गत्वा राज-भवनम् दुर्योधन-वश-अनुगः उवाच द्रौपदीम् सूतः प्रातिकामी व्यथन्न् इव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
राज राजन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
सूतः सूत pos=n,g=m,c=1,n=s
प्रातिकामी प्रातिकामिन् pos=a,g=m,c=1,n=s
व्यथन्न् व्यथ् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i