Original

दुर्योधन उवाच ।इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् ।इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ॥ १० ॥

Segmented

दुर्योधन उवाच इह एत्य कृष्णा पाञ्चाली प्रश्नम् एतम् प्रभाषताम् इह एव सर्वे शृण्वन्तु तस्या अस्य च यद् वचः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इह इह pos=i
एत्य pos=vi
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
प्रभाषताम् प्रभाष् pos=v,p=3,n=s,l=lot
इह इह pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
शृण्वन्तु श्रु pos=v,p=3,n=p,l=lot
तस्या तद् pos=n,g=f,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s