Original

वैशंपायन उवाच ।धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः ।अवैक्षत प्रातिकामीं सभायामुवाच चैनं परमार्यमध्ये ॥ १ ॥

Segmented

वैशंपायन उवाच धिग् अस्तु क्षत्तारम् इति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः अवैक्षत प्रातिकामीम् सभायाम् च एनम् परम-आर्य-मध्ये

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षत्तारम् क्षत्तृ pos=n,g=m,c=2,n=s
इति इति pos=i
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
दर्पेण दर्प pos=n,g=m,c=3,n=s
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan
प्रातिकामीम् सभा pos=n,g=f,c=7,n=s
सभायाम् वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
आर्य आर्य pos=a,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s