Original

तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् ।पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥ ९ ॥

Segmented

तत् श्रुत्वा नारदः तस्य धर्मराजस्य भाषितम् पाण्डवम् प्रत्युवाच इदम् स्मयमानः मधुरया गिरा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नारदः नारद pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
स्मयमानः स्मि pos=va,g=m,c=1,n=s,f=part
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s