Original

एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च ।मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥ ५ ॥

Segmented

एवम् उक्त्वा स धर्म-आत्मा वाक्यम् तद् अभिपूज्य च मुहूर्तात् प्राप्त-कालम् च दृष्ट्वा लोक-चरम् मुनिम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
pos=i
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
लोक लोक pos=n,comp=y
चरम् चर pos=a,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s