Original

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो ।न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥ ४ ॥

Segmented

वयम् तु सत्-पथम् तेषाम् यातुम् इच्छामहे प्रभो न तु शक्यम् तथा गन्तुम् यथा तैः नियमित-आत्मभिः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
यातुम् या pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
गन्तुम् गम् pos=vi
यथा यथा pos=i
तैः तद् pos=n,g=m,c=3,n=p
नियमित नियम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p