Original

राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः ।यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥ ३ ॥

Segmented

राजभिः यद् यथा कार्यम् पुरा तत् तत् न संशयः यथा न्याय-उपनीत-अर्थम् कृतम् हेतुमद् अर्थवत्

Analysis

Word Lemma Parse
राजभिः राजन् pos=n,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पुरा पुरा pos=i
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
यथा यथा pos=i
न्याय न्याय pos=n,comp=y
उपनीत उपनी pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हेतुमद् हेतुमत् pos=a,g=n,c=1,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=1,n=s