Original

एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् ।क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥ १८ ॥

Segmented

एवम् उक्तः पाण्डवेन नारदः प्रत्युवाच तम् क्रमेण राजन् दिव्याः ताः श्रूयन्ताम् इह नः सभाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
नारदः नारद pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
क्रमेण क्रमेण pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दिव्याः दिव्य pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
श्रूयन्ताम् श्रु pos=v,p=3,n=p,l=lot
इह इह pos=i
नः मद् pos=n,g=,c=6,n=p
सभाः सभा pos=n,g=f,c=1,n=p