Original

एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव ।श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥ १७ ॥

Segmented

एतत् सर्वम् यथातत्त्वम् देव-ऋषे वदतः ते श्रोतुम् इच्छाम सहिताः परम् कौतूहलम् हि नः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छाम इष् pos=v,p=1,n=p,l=lot
सहिताः सहित pos=a,g=m,c=1,n=p
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p