Original

वासवं देवराजं च यमं वैवस्वतं च के ।वरुणं च कुबेरं च सभायां पर्युपासते ॥ १६ ॥

Segmented

वासवम् देवराजम् च यमम् वैवस्वतम् च के वरुणम् च कुबेरम् च सभायाम् पर्युपासते

Analysis

Word Lemma Parse
वासवम् वासव pos=n,g=m,c=2,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
pos=i
यमम् यम pos=n,g=m,c=2,n=s
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
pos=i
के pos=n,g=m,c=1,n=p
वरुणम् वरुण pos=n,g=m,c=2,n=s
pos=i
कुबेरम् कुबेर pos=n,g=m,c=2,n=s
pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat