Original

किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः ।पितामहं च के तस्यां सभायां पर्युपासते ॥ १५ ॥

Segmented

किंद्रव्य ताः सभा ब्रह्मन् किंविस्ताराः किम् आयम् पितामहम् च के तस्याम् सभायाम् पर्युपासते

Analysis

Word Lemma Parse
किंद्रव्य किंद्रव्य pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सभा सभा pos=n,g=f,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
किंविस्ताराः किंविस्तार pos=a,g=f,c=1,n=p
किम् pos=n,g=n,c=2,n=s
आयम् आयम् pos=va,g=f,c=1,n=p,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
pos=i
के pos=n,g=m,c=1,n=p
तस्याम् तद् pos=n,g=f,c=7,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat