Original

नारदं प्रत्युवाचेदं धर्मराजो महामनाः ।सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥ १४ ॥

Segmented

नारदम् प्रत्युवाच इदम् धर्मराजो महामनाः सभाः कथय ताः सर्वाः श्रोतुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
नारदम् नारद pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
सभाः सभा pos=n,g=f,c=2,n=p
कथय कथय् pos=v,p=2,n=s,l=lot
ताः तद् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
श्रोतुम् श्रु pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p