Original

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः ।प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ॥ १३ ॥

Segmented

नारदेन एवम् उक्तवान् तु धर्मराजो युधिष्ठिरः प्राञ्जलिः भ्रातृभिः सार्धम् तैः च सर्वैः नृपैः वृतः

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
नृपैः नृप pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part