Original

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् ।यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥ १२ ॥

Segmented

ब्रह्मणः च सभाम् दिव्याम् कथयिष्ये गत-क्लमाम् यदि ते श्रवणे बुद्धिः वर्तते भरत-ऋषभ

Analysis

Word Lemma Parse
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
कथयिष्ये कथय् pos=v,p=1,n=s,l=lrt
गत गम् pos=va,comp=y,f=part
क्लमाम् क्लम pos=n,g=f,c=2,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
श्रवणे श्रवण pos=n,g=n,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s