Original

सभां तु पितृराजस्य वरुणस्य च धीमतः ।कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥ ११ ॥

Segmented

सभाम् तु पितृराजस्य वरुणस्य च धीमतः कथयिष्ये तथा इन्द्रस्य कैलास-निलयस्य च

Analysis

Word Lemma Parse
सभाम् सभा pos=n,g=f,c=2,n=s
तु तु pos=i
पितृराजस्य पितृराज pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
कथयिष्ये कथय् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कैलास कैलास pos=n,comp=y
निलयस्य निलय pos=n,g=m,c=6,n=s
pos=i