Original

वैशंपायन उवाच ।संपूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् ।प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥ १ ॥

Segmented

वैशंपायन उवाच सम्पूज्य अथ अभ्यनुज्ञातः महा-ऋषेः वचनात् परम् प्रत्युवाच आनुपूर्व्येण धर्मराजो युधिष्ठिरः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्पूज्य सम्पूजय् pos=vi
अथ अथ pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s