Original

न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा ।तपस्विनं संपरिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव ॥ ९ ॥

Segmented

न किंचिद् ईड्यम् प्रवदन्ति पापम् वनेचरम् वा गृहमेधिनम् वा तपस्विनम् संपरिपृ-विद्यम् भषन्ति ह एवम् श्वनराः सदा एव

Analysis

Word Lemma Parse
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ईड्यम् ईड् pos=va,g=n,c=2,n=s,f=krtya
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
पापम् पाप pos=a,g=n,c=2,n=s
वनेचरम् वनेचर pos=a,g=m,c=2,n=s
वा वा pos=i
गृहमेधिनम् गृहमेधिन् pos=n,g=m,c=2,n=s
वा वा pos=i
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
संपरिपृ संपरिपृ pos=va,comp=y,f=part
विद्यम् विद्या pos=n,g=m,c=2,n=s
भषन्ति भष् pos=v,p=3,n=p,l=lat
pos=i
एवम् एवम् pos=i
श्वनराः श्वनर pos=n,g=m,c=1,n=p
सदा सदा pos=i
एव एव pos=i