Original

अजो हि शस्त्रमखनत्किलैकः शस्त्रे विपन्ने पद्भिरपास्य भूमिम् ।निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥ ८ ॥

Segmented

अजो हि शस्त्रम् अखनत् किल एकः शस्त्रे विपन्ने पद्भिः अपास्य भूमिम् निकृन्तनम् स्वस्य कण्ठस्य घोरम् तद्वद् वैरम् मा खनीः पाण्डु-पुत्रैः

Analysis

Word Lemma Parse
अजो अज pos=n,g=m,c=1,n=s
हि हि pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अखनत् खन् pos=v,p=3,n=s,l=lan
किल किल pos=i
एकः एक pos=n,g=m,c=1,n=s
शस्त्रे शस्त्र pos=n,g=n,c=7,n=s
विपन्ने विपद् pos=va,g=n,c=7,n=s,f=part
पद्भिः पद् pos=n,g=m,c=3,n=p
अपास्य अपास् pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s
निकृन्तनम् निकृन्तन pos=n,g=n,c=1,n=s
स्वस्य स्व pos=a,g=m,c=6,n=s
कण्ठस्य कण्ठ pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
तद्वद् तद्वत् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
मा मा pos=i
खनीः खन् pos=v,p=2,n=s,l=lun_unaug
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p