Original

समुच्चरन्त्यतिवादा हि वक्त्राद्यैराहतः शोचति रात्र्यहानि ।परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ७ ॥

Segmented

समुच्चरन्ति अतिवादाः हि वक्त्राद् यैः आहतः शोचति रात्रि-अहानि परस्य न अ मर्मसु ते पतन्ति तान् पण्डितो न अवसृजेत् परेषु

Analysis

Word Lemma Parse
समुच्चरन्ति समुच्चर् pos=v,p=3,n=p,l=lat
अतिवादाः अतिवाद pos=n,g=m,c=1,n=p
हि हि pos=i
वक्त्राद् वक्त्र pos=n,g=n,c=5,n=s
यैः यद् pos=n,g=m,c=3,n=p
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
शोचति शुच् pos=v,p=3,n=s,l=lat
रात्रि रात्रि pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
परस्य पर pos=n,g=m,c=6,n=s
pos=i
pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
पण्डितो पण्डित pos=n,g=m,c=1,n=s
pos=i
अवसृजेत् अवसृज् pos=v,p=3,n=s,l=vidhilin
परेषु पर pos=n,g=m,c=7,n=p