Original

नारुंतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥ ६ ॥

Segmented

नारुंतुदः स्यात् न नृशंस-वादी न हीनतः परम् अभ्याददीत यया अस्य वाचा पर उद्विजेत न ताम् वदेद् रुशतीम् पाप-लोक्याम्

Analysis

Word Lemma Parse
नारुंतुदः नारुंतुद pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
नृशंस नृशंस pos=a,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
हीनतः हा pos=va,g=m,c=5,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
अभ्याददीत अभ्यादा pos=v,p=3,n=s,l=vidhilin
यया यद् pos=n,g=f,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
पर पर pos=n,g=m,c=1,n=s
उद्विजेत उद्विज् pos=v,p=3,n=s,l=vidhilin
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
रुशतीम् रुशत् pos=a,g=f,c=2,n=s
पाप पाप pos=a,comp=y
लोक्याम् लोक्य pos=a,g=f,c=2,n=s