Original

अयं धत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः ।द्यूतं हि वैराय महाभयाय पक्वो न बुध्यत्ययमन्तकाले ॥ ५ ॥

Segmented

अयम् धत्ते वेणुः इव आत्म-घाती फलम् राजा धृतराष्ट्रस्य पुत्रः द्यूतम् हि वैराय महा-भयाय पक्वो न बुध्यति अयम् अन्त-काले

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
धत्ते धा pos=v,p=3,n=s,l=lat
वेणुः वेणु pos=n,g=m,c=1,n=s
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
हि हि pos=i
वैराय वैर pos=n,g=n,c=4,n=s
महा महत् pos=a,comp=y
भयाय भय pos=n,g=n,c=4,n=s
पक्वो पक्व pos=a,g=m,c=1,n=s
pos=i
बुध्यति बुध् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
अन्त अन्त pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s