Original

आशीविषाः शिरसि ते पूर्णकोशा महाविषाः ।मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥ ३ ॥

Segmented

आशीविषाः शिरसि ते पूर्ण-कोशाः महा-विषाः मा कोपिष्ठाः सु मन्द-आत्मन् मा गमः त्वम् यम-क्षयम्

Analysis

Word Lemma Parse
आशीविषाः आशीविष pos=n,g=m,c=1,n=p
शिरसि शिरस् pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्ण पृ pos=va,comp=y,f=part
कोशाः कोश pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
विषाः विष pos=n,g=m,c=1,n=p
मा मा pos=i
कोपिष्ठाः कुप् pos=v,p=2,n=s,l=lun_unaug
सु सु pos=i
मन्द मन्द pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
मा मा pos=i
गमः गम् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s