Original

विदुर उवाच ।दुर्विभाव्यं भवति त्वादृशेन न मन्द संबुध्यसि पाशबद्धः ।प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥ २ ॥

Segmented

विदुर उवाच दुर्विभाव्यम् भवति त्वादृशेन न मन्द संबुध्यसि पाश-बद्धः प्रपाते त्वम् लम्बमानो न वेत्सि व्याघ्रान् मृगः कोपयसे अति बाल्यात्

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्विभाव्यम् दुर्विभाव्य pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
त्वादृशेन त्वादृश pos=a,g=m,c=3,n=s
pos=i
मन्द मन्द pos=a,g=m,c=8,n=s
संबुध्यसि सम्बुध् pos=v,p=2,n=s,l=lat
पाश पाश pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
प्रपाते प्रपात pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
लम्बमानो लम्ब् pos=va,g=m,c=1,n=s,f=part
pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
मृगः मृग pos=n,g=m,c=1,n=s
कोपयसे कोपय् pos=v,p=2,n=s,l=lat
अति अति pos=i
बाल्यात् बाल्य pos=n,g=n,c=5,n=s