Original

अन्तो नूनं भवितायं कुरूणां सुदारुणः सर्वहरो विनाशः ।वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव ॥ १२ ॥

Segmented

अन्तो नूनम् भविता अयम् कुरूणाम् सु दारुणः सर्व-हरः विनाशः वाचः काव्याः सुहृदाम् पथ्य-रूपाः न श्रूयन्ते वर्धते लोभ एव

Analysis

Word Lemma Parse
अन्तो अन्त pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
भविता भू pos=v,p=3,n=s,l=lrt
अयम् इदम् pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
वाचः वाच् pos=n,g=f,c=1,n=p
काव्याः काव्य pos=a,g=f,c=1,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
पथ्य पथ्य pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
वर्धते वृध् pos=v,p=3,n=s,l=lat
लोभ लोभ pos=n,g=m,c=1,n=s
एव एव pos=i