Original

मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोऽम्भसि शश्वदेव ।मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति ॥ ११ ॥

Segmented

मज्ज् अलाबु शिलाः प्लवन्ते मुह्यन्ति नावो ऽम्भसि शश्वद् एव मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्य-रूपाः शृणोति

Analysis

Word Lemma Parse
मज्ज् मज्ज् pos=va,g=n,c=1,n=p,f=part
अलाबु अलाबु pos=n,g=n,c=1,n=p
शिलाः शिला pos=n,g=f,c=1,n=p
प्लवन्ते प्लु pos=v,p=3,n=p,l=lat
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
नावो नौ pos=n,g=,c=1,n=p
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
शश्वद् शश्वत् pos=i
एव एव pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वाचः वाच् pos=n,g=f,c=2,n=p
पथ्य पथ्य pos=a,comp=y
रूपाः रूप pos=n,g=f,c=2,n=p
शृणोति श्रु pos=v,p=3,n=s,l=lat