Original

द्वारं सुघोरं नरकस्य जिह्मं न बुध्यसे धृतराष्ट्रस्य पुत्र ।त्वामन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन ॥ १० ॥

Segmented

द्वारम् सु घोरम् नरकस्य जिह्मम् न बुध्यसे धृतराष्ट्रस्य पुत्र त्वाम् अन्वेतारो बहवः कुरूणाम् द्यूत-उदये सह दुःशासनेन

Analysis

Word Lemma Parse
द्वारम् द्वार pos=n,g=n,c=1,n=s
सु सु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
नरकस्य नरक pos=n,g=m,c=6,n=s
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अन्वेतारो अन्वि pos=v,p=3,n=p,l=lrt
बहवः बहु pos=a,g=m,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
द्यूत द्यूत pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
सह सह pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s