Original

युधिष्ठिर उवाच ।राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः ।कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् ।एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥ ९ ॥

Segmented

युधिष्ठिर उवाच राज-पुत्राः इमे राजञ् शोभन्ते येन भूषिताः कुण्डलानि च निष्काः च सर्वम् च अङ्ग-विभूषणम् एतत् मे धनम् राजंस् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शोभन्ते शुभ् pos=v,p=3,n=p,l=lat
येन यद् pos=n,g=n,c=3,n=s
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
कुण्डलानि कुण्डल pos=n,g=n,c=1,n=p
pos=i
निष्काः निष्क pos=n,g=m,c=1,n=p
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
अङ्ग अङ्ग pos=n,comp=y
विभूषणम् विभूषण pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
धनम् धन pos=n,g=n,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s