Original

युधिष्ठिर उवाच ।पुरं जनपदो भूमिरब्राह्मणधनैः सह ।अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ।एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥ ७ ॥

Segmented

युधिष्ठिर उवाच पुरम् जनपदो भूमिः अ ब्राह्मण-धनैः सह अ ब्राह्मणाः च पुरुषा राजञ् शिष्टम् धनम् मम एतद् राजन् धनम् मह्यम् तेन दीव्यामि अहम् त्वया

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=1,n=s
जनपदो जनपद pos=n,g=m,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
धनैः धन pos=n,g=n,c=3,n=p
सह सह pos=i
pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तेन तद् pos=n,g=n,c=3,n=s
दीव्यामि दीव् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s